Declension table of vanitā

Deva

FeminineSingularDualPlural
Nominativevanitā vanite vanitāḥ
Vocativevanite vanite vanitāḥ
Accusativevanitām vanite vanitāḥ
Instrumentalvanitayā vanitābhyām vanitābhiḥ
Dativevanitāyai vanitābhyām vanitābhyaḥ
Ablativevanitāyāḥ vanitābhyām vanitābhyaḥ
Genitivevanitāyāḥ vanitayoḥ vanitānām
Locativevanitāyām vanitayoḥ vanitāsu

Adverb -vanitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria