Conjugation tables of van

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvanāmi vanāvaḥ vanāmaḥ
Secondvanasi vanathaḥ vanatha
Thirdvanati vanataḥ vananti


PassiveSingularDualPlural
Firstvanye vanyāvahe vanyāmahe
Secondvanyase vanyethe vanyadhve
Thirdvanyate vanyete vanyante


Imperfect

ActiveSingularDualPlural
Firstavanam avanāva avanāma
Secondavanaḥ avanatam avanata
Thirdavanat avanatām avanan


PassiveSingularDualPlural
Firstavanye avanyāvahi avanyāmahi
Secondavanyathāḥ avanyethām avanyadhvam
Thirdavanyata avanyetām avanyanta


Optative

ActiveSingularDualPlural
Firstvaneyam vaneva vanema
Secondvaneḥ vanetam vaneta
Thirdvanet vanetām vaneyuḥ


PassiveSingularDualPlural
Firstvanyeya vanyevahi vanyemahi
Secondvanyethāḥ vanyeyāthām vanyedhvam
Thirdvanyeta vanyeyātām vanyeran


Imperative

ActiveSingularDualPlural
Firstvanāni vanāva vanāma
Secondvana vanatam vanata
Thirdvanatu vanatām vanantu


PassiveSingularDualPlural
Firstvanyai vanyāvahai vanyāmahai
Secondvanyasva vanyethām vanyadhvam
Thirdvanyatām vanyetām vanyantām


Future

ActiveSingularDualPlural
Firstvaniṣyāmi vaniṣyāvaḥ vaniṣyāmaḥ
Secondvaniṣyasi vaniṣyathaḥ vaniṣyatha
Thirdvaniṣyati vaniṣyataḥ vaniṣyanti


MiddleSingularDualPlural
Firstvaniṣye vaniṣyāvahe vaniṣyāmahe
Secondvaniṣyase vaniṣyethe vaniṣyadhve
Thirdvaniṣyate vaniṣyete vaniṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvanitāsmi vanitāsvaḥ vanitāsmaḥ
Secondvanitāsi vanitāsthaḥ vanitāstha
Thirdvanitā vanitārau vanitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavāna vavana veniva venima
Secondvenitha vavantha venathuḥ vena
Thirdvavāna venatuḥ venuḥ


MiddleSingularDualPlural
Firstvene venivahe venimahe
Secondveniṣe venāthe venidhve
Thirdvene venāte venire


Benedictive

ActiveSingularDualPlural
Firstvanyāsam vanyāsva vanyāsma
Secondvanyāḥ vanyāstam vanyāsta
Thirdvanyāt vanyāstām vanyāsuḥ

Participles

Past Passive Participle
vanita m. n. vanitā f.

Past Active Participle
vanitavat m. n. vanitavatī f.

Present Active Participle
vanat m. n. vanantī f.

Present Passive Participle
vanyamāna m. n. vanyamānā f.

Future Active Participle
vaniṣyat m. n. vaniṣyantī f.

Future Middle Participle
vaniṣyamāṇa m. n. vaniṣyamāṇā f.

Future Passive Participle
vanitavya m. n. vanitavyā f.

Future Passive Participle
vānya m. n. vānyā f.

Future Passive Participle
vananīya m. n. vananīyā f.

Perfect Active Participle
venivas m. n. venuṣī f.

Perfect Middle Participle
venāna m. n. venānā f.

Indeclinable forms

Infinitive
vanitum

Absolutive
vanitvā

Absolutive
-vanya

Absolutive
-vatya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria