Declension table of ?vanat

Deva

MasculineSingularDualPlural
Nominativevanan vanantau vanantaḥ
Vocativevanan vanantau vanantaḥ
Accusativevanantam vanantau vanataḥ
Instrumentalvanatā vanadbhyām vanadbhiḥ
Dativevanate vanadbhyām vanadbhyaḥ
Ablativevanataḥ vanadbhyām vanadbhyaḥ
Genitivevanataḥ vanatoḥ vanatām
Locativevanati vanatoḥ vanatsu

Compound vanat -

Adverb -vanantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria