तिङन्तावली वन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवनति वनतः वनन्ति
मध्यमवनसि वनथः वनथ
उत्तमवनामि वनावः वनामः


कर्मणिएकद्विबहु
प्रथमवन्यते वन्येते वन्यन्ते
मध्यमवन्यसे वन्येथे वन्यध्वे
उत्तमवन्ये वन्यावहे वन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवनत् अवनताम् अवनन्
मध्यमअवनः अवनतम् अवनत
उत्तमअवनम् अवनाव अवनाम


कर्मणिएकद्विबहु
प्रथमअवन्यत अवन्येताम् अवन्यन्त
मध्यमअवन्यथाः अवन्येथाम् अवन्यध्वम्
उत्तमअवन्ये अवन्यावहि अवन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवनेत् वनेताम् वनेयुः
मध्यमवनेः वनेतम् वनेत
उत्तमवनेयम् वनेव वनेम


कर्मणिएकद्विबहु
प्रथमवन्येत वन्येयाताम् वन्येरन्
मध्यमवन्येथाः वन्येयाथाम् वन्येध्वम्
उत्तमवन्येय वन्येवहि वन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवनतु वनताम् वनन्तु
मध्यमवन वनतम् वनत
उत्तमवनानि वनाव वनाम


कर्मणिएकद्विबहु
प्रथमवन्यताम् वन्येताम् वन्यन्ताम्
मध्यमवन्यस्व वन्येथाम् वन्यध्वम्
उत्तमवन्यै वन्यावहै वन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवनिष्यति वनिष्यतः वनिष्यन्ति
मध्यमवनिष्यसि वनिष्यथः वनिष्यथ
उत्तमवनिष्यामि वनिष्यावः वनिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवनिष्यते वनिष्येते वनिष्यन्ते
मध्यमवनिष्यसे वनिष्येथे वनिष्यध्वे
उत्तमवनिष्ये वनिष्यावहे वनिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवनिता वनितारौ वनितारः
मध्यमवनितासि वनितास्थः वनितास्थ
उत्तमवनितास्मि वनितास्वः वनितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववान वेनतुः वेनुः
मध्यमवेनिथ ववन्थ वेनथुः वेन
उत्तमववान ववन वेनिव वेनिम


आत्मनेपदेएकद्विबहु
प्रथमवेने वेनाते वेनिरे
मध्यमवेनिषे वेनाथे वेनिध्वे
उत्तमवेने वेनिवहे वेनिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवन्यात् वन्यास्ताम् वन्यासुः
मध्यमवन्याः वन्यास्तम् वन्यास्त
उत्तमवन्यासम् वन्यास्व वन्यास्म

कृदन्त

क्त
वनित m. n. वनिता f.

क्तवतु
वनितवत् m. n. वनितवती f.

शतृ
वनत् m. n. वनन्ती f.

शानच् कर्मणि
वन्यमान m. n. वन्यमाना f.

लुडादेश पर
वनिष्यत् m. n. वनिष्यन्ती f.

लुडादेश आत्म
वनिष्यमाण m. n. वनिष्यमाणा f.

तव्य
वनितव्य m. n. वनितव्या f.

यत्
वान्य m. n. वान्या f.

अनीयर्
वननीय m. n. वननीया f.

लिडादेश पर
वेनिवस् m. n. वेनुषी f.

लिडादेश आत्म
वेनान m. n. वेनाना f.

अव्यय

तुमुन्
वनितुम्

क्त्वा
वनित्वा

ल्यप्
॰वन्य

ल्यप्
॰वत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria