Conjugation tables of vaj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvajāmi vajāvaḥ vajāmaḥ
Secondvajasi vajathaḥ vajatha
Thirdvajati vajataḥ vajanti


PassiveSingularDualPlural
Firstvajye vajyāvahe vajyāmahe
Secondvajyase vajyethe vajyadhve
Thirdvajyate vajyete vajyante


Imperfect

ActiveSingularDualPlural
Firstavajam avajāva avajāma
Secondavajaḥ avajatam avajata
Thirdavajat avajatām avajan


PassiveSingularDualPlural
Firstavajye avajyāvahi avajyāmahi
Secondavajyathāḥ avajyethām avajyadhvam
Thirdavajyata avajyetām avajyanta


Optative

ActiveSingularDualPlural
Firstvajeyam vajeva vajema
Secondvajeḥ vajetam vajeta
Thirdvajet vajetām vajeyuḥ


PassiveSingularDualPlural
Firstvajyeya vajyevahi vajyemahi
Secondvajyethāḥ vajyeyāthām vajyedhvam
Thirdvajyeta vajyeyātām vajyeran


Imperative

ActiveSingularDualPlural
Firstvajāni vajāva vajāma
Secondvaja vajatam vajata
Thirdvajatu vajatām vajantu


PassiveSingularDualPlural
Firstvajyai vajyāvahai vajyāmahai
Secondvajyasva vajyethām vajyadhvam
Thirdvajyatām vajyetām vajyantām


Future

ActiveSingularDualPlural
Firstvajiṣyāmi vajiṣyāvaḥ vajiṣyāmaḥ
Secondvajiṣyasi vajiṣyathaḥ vajiṣyatha
Thirdvajiṣyati vajiṣyataḥ vajiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvajitāsmi vajitāsvaḥ vajitāsmaḥ
Secondvajitāsi vajitāsthaḥ vajitāstha
Thirdvajitā vajitārau vajitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavāja vavaja vejiva vejima
Secondvejitha vavaktha vejathuḥ veja
Thirdvavāja vejatuḥ vejuḥ


Benedictive

ActiveSingularDualPlural
Firstvajyāsam vajyāsva vajyāsma
Secondvajyāḥ vajyāstam vajyāsta
Thirdvajyāt vajyāstām vajyāsuḥ

Participles

Past Passive Participle
vakta m. n. vaktā f.

Past Active Participle
vaktavat m. n. vaktavatī f.

Present Active Participle
vajat m. n. vajantī f.

Present Passive Participle
vajyamāna m. n. vajyamānā f.

Future Active Participle
vajiṣyat m. n. vajiṣyantī f.

Future Passive Participle
vajitavya m. n. vajitavyā f.

Future Passive Participle
vāgya m. n. vāgyā f.

Future Passive Participle
vajanīya m. n. vajanīyā f.

Perfect Active Participle
vejivas m. n. vejuṣī f.

Indeclinable forms

Infinitive
vajitum

Absolutive
vaktvā

Absolutive
-vajya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria