Declension table of ?vakta

Deva

NeuterSingularDualPlural
Nominativevaktam vakte vaktāni
Vocativevakta vakte vaktāni
Accusativevaktam vakte vaktāni
Instrumentalvaktena vaktābhyām vaktaiḥ
Dativevaktāya vaktābhyām vaktebhyaḥ
Ablativevaktāt vaktābhyām vaktebhyaḥ
Genitivevaktasya vaktayoḥ vaktānām
Locativevakte vaktayoḥ vakteṣu

Compound vakta -

Adverb -vaktam -vaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria