Declension table of ?vāgya

Deva

MasculineSingularDualPlural
Nominativevāgyaḥ vāgyau vāgyāḥ
Vocativevāgya vāgyau vāgyāḥ
Accusativevāgyam vāgyau vāgyān
Instrumentalvāgyena vāgyābhyām vāgyaiḥ vāgyebhiḥ
Dativevāgyāya vāgyābhyām vāgyebhyaḥ
Ablativevāgyāt vāgyābhyām vāgyebhyaḥ
Genitivevāgyasya vāgyayoḥ vāgyānām
Locativevāgye vāgyayoḥ vāgyeṣu

Compound vāgya -

Adverb -vāgyam -vāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria