Declension table of ?vakta

Deva

MasculineSingularDualPlural
Nominativevaktaḥ vaktau vaktāḥ
Vocativevakta vaktau vaktāḥ
Accusativevaktam vaktau vaktān
Instrumentalvaktena vaktābhyām vaktaiḥ vaktebhiḥ
Dativevaktāya vaktābhyām vaktebhyaḥ
Ablativevaktāt vaktābhyām vaktebhyaḥ
Genitivevaktasya vaktayoḥ vaktānām
Locativevakte vaktayoḥ vakteṣu

Compound vakta -

Adverb -vaktam -vaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria