Declension table of ?vāgyā

Deva

FeminineSingularDualPlural
Nominativevāgyā vāgye vāgyāḥ
Vocativevāgye vāgye vāgyāḥ
Accusativevāgyām vāgye vāgyāḥ
Instrumentalvāgyayā vāgyābhyām vāgyābhiḥ
Dativevāgyāyai vāgyābhyām vāgyābhyaḥ
Ablativevāgyāyāḥ vāgyābhyām vāgyābhyaḥ
Genitivevāgyāyāḥ vāgyayoḥ vāgyānām
Locativevāgyāyām vāgyayoḥ vāgyāsu

Adverb -vāgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria