Declension table of ?vajyamāna

Deva

NeuterSingularDualPlural
Nominativevajyamānam vajyamāne vajyamānāni
Vocativevajyamāna vajyamāne vajyamānāni
Accusativevajyamānam vajyamāne vajyamānāni
Instrumentalvajyamānena vajyamānābhyām vajyamānaiḥ
Dativevajyamānāya vajyamānābhyām vajyamānebhyaḥ
Ablativevajyamānāt vajyamānābhyām vajyamānebhyaḥ
Genitivevajyamānasya vajyamānayoḥ vajyamānānām
Locativevajyamāne vajyamānayoḥ vajyamāneṣu

Compound vajyamāna -

Adverb -vajyamānam -vajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria