तिङन्तावली वज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवजति वजतः वजन्ति
मध्यमवजसि वजथः वजथ
उत्तमवजामि वजावः वजामः


कर्मणिएकद्विबहु
प्रथमवज्यते वज्येते वज्यन्ते
मध्यमवज्यसे वज्येथे वज्यध्वे
उत्तमवज्ये वज्यावहे वज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवजत् अवजताम् अवजन्
मध्यमअवजः अवजतम् अवजत
उत्तमअवजम् अवजाव अवजाम


कर्मणिएकद्विबहु
प्रथमअवज्यत अवज्येताम् अवज्यन्त
मध्यमअवज्यथाः अवज्येथाम् अवज्यध्वम्
उत्तमअवज्ये अवज्यावहि अवज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवजेत् वजेताम् वजेयुः
मध्यमवजेः वजेतम् वजेत
उत्तमवजेयम् वजेव वजेम


कर्मणिएकद्विबहु
प्रथमवज्येत वज्येयाताम् वज्येरन्
मध्यमवज्येथाः वज्येयाथाम् वज्येध्वम्
उत्तमवज्येय वज्येवहि वज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवजतु वजताम् वजन्तु
मध्यमवज वजतम् वजत
उत्तमवजानि वजाव वजाम


कर्मणिएकद्विबहु
प्रथमवज्यताम् वज्येताम् वज्यन्ताम्
मध्यमवज्यस्व वज्येथाम् वज्यध्वम्
उत्तमवज्यै वज्यावहै वज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवजिष्यति वजिष्यतः वजिष्यन्ति
मध्यमवजिष्यसि वजिष्यथः वजिष्यथ
उत्तमवजिष्यामि वजिष्यावः वजिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमवजिता वजितारौ वजितारः
मध्यमवजितासि वजितास्थः वजितास्थ
उत्तमवजितास्मि वजितास्वः वजितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववाज वेजतुः वेजुः
मध्यमवेजिथ ववक्थ वेजथुः वेज
उत्तमववाज ववज वेजिव वेजिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवज्यात् वज्यास्ताम् वज्यासुः
मध्यमवज्याः वज्यास्तम् वज्यास्त
उत्तमवज्यासम् वज्यास्व वज्यास्म

कृदन्त

क्त
वक्त m. n. वक्ता f.

क्तवतु
वक्तवत् m. n. वक्तवती f.

शतृ
वजत् m. n. वजन्ती f.

शानच् कर्मणि
वज्यमान m. n. वज्यमाना f.

लुडादेश पर
वजिष्यत् m. n. वजिष्यन्ती f.

तव्य
वजितव्य m. n. वजितव्या f.

यत्
वाग्य m. n. वाग्या f.

अनीयर्
वजनीय m. n. वजनीया f.

लिडादेश पर
वेजिवस् m. n. वेजुषी f.

अव्यय

तुमुन्
वजितुम्

क्त्वा
वक्त्वा

ल्यप्
॰वज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria