Declension table of ?vajitavya

Deva

NeuterSingularDualPlural
Nominativevajitavyam vajitavye vajitavyāni
Vocativevajitavya vajitavye vajitavyāni
Accusativevajitavyam vajitavye vajitavyāni
Instrumentalvajitavyena vajitavyābhyām vajitavyaiḥ
Dativevajitavyāya vajitavyābhyām vajitavyebhyaḥ
Ablativevajitavyāt vajitavyābhyām vajitavyebhyaḥ
Genitivevajitavyasya vajitavyayoḥ vajitavyānām
Locativevajitavye vajitavyayoḥ vajitavyeṣu

Compound vajitavya -

Adverb -vajitavyam -vajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria