Declension table of ?vajiṣyat

Deva

MasculineSingularDualPlural
Nominativevajiṣyan vajiṣyantau vajiṣyantaḥ
Vocativevajiṣyan vajiṣyantau vajiṣyantaḥ
Accusativevajiṣyantam vajiṣyantau vajiṣyataḥ
Instrumentalvajiṣyatā vajiṣyadbhyām vajiṣyadbhiḥ
Dativevajiṣyate vajiṣyadbhyām vajiṣyadbhyaḥ
Ablativevajiṣyataḥ vajiṣyadbhyām vajiṣyadbhyaḥ
Genitivevajiṣyataḥ vajiṣyatoḥ vajiṣyatām
Locativevajiṣyati vajiṣyatoḥ vajiṣyatsu

Compound vajiṣyat -

Adverb -vajiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria