Declension table of ?vajat

Deva

MasculineSingularDualPlural
Nominativevajan vajantau vajantaḥ
Vocativevajan vajantau vajantaḥ
Accusativevajantam vajantau vajataḥ
Instrumentalvajatā vajadbhyām vajadbhiḥ
Dativevajate vajadbhyām vajadbhyaḥ
Ablativevajataḥ vajadbhyām vajadbhyaḥ
Genitivevajataḥ vajatoḥ vajatām
Locativevajati vajatoḥ vajatsu

Compound vajat -

Adverb -vajantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria