Conjugation tables of umbh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstubhnāmi ubhnīvaḥ ubhnīmaḥ
Secondubhnāsi ubhnīthaḥ ubhnītha
Thirdubhnāti ubhnītaḥ ubhnanti


PassiveSingularDualPlural
Firstubhye ubhyāvahe ubhyāmahe
Secondubhyase ubhyethe ubhyadhve
Thirdubhyate ubhyete ubhyante


Imperfect

ActiveSingularDualPlural
Firstaubhnām aubhnīva aubhnīma
Secondaubhnāḥ aubhnītam aubhnīta
Thirdaubhnāt aubhnītām aubhnan


PassiveSingularDualPlural
Firstaubhye aubhyāvahi aubhyāmahi
Secondaubhyathāḥ aubhyethām aubhyadhvam
Thirdaubhyata aubhyetām aubhyanta


Optative

ActiveSingularDualPlural
Firstubhnīyām ubhnīyāva ubhnīyāma
Secondubhnīyāḥ ubhnīyātam ubhnīyāta
Thirdubhnīyāt ubhnīyātām ubhnīyuḥ


PassiveSingularDualPlural
Firstubhyeya ubhyevahi ubhyemahi
Secondubhyethāḥ ubhyeyāthām ubhyedhvam
Thirdubhyeta ubhyeyātām ubhyeran


Imperative

ActiveSingularDualPlural
Firstubhnāni ubhnāva ubhnāma
Secondubhāna ubhnītam ubhnīta
Thirdubhnātu ubhnītām ubhnantu


PassiveSingularDualPlural
Firstubhyai ubhyāvahai ubhyāmahai
Secondubhyasva ubhyethām ubhyadhvam
Thirdubhyatām ubhyetām ubhyantām


Future

ActiveSingularDualPlural
Firstobhiṣyāmi umbhiṣyāmi obhiṣyāvaḥ umbhiṣyāvaḥ obhiṣyāmaḥ umbhiṣyāmaḥ
Secondobhiṣyasi umbhiṣyasi obhiṣyathaḥ umbhiṣyathaḥ obhiṣyatha umbhiṣyatha
Thirdobhiṣyati umbhiṣyati obhiṣyataḥ umbhiṣyataḥ obhiṣyanti umbhiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstumbhitāsmi umbhitāsvaḥ umbhitāsmaḥ
Secondumbhitāsi umbhitāsthaḥ umbhitāstha
Thirdumbhitā umbhitārau umbhitāraḥ


Perfect

ActiveSingularDualPlural
Firstuvobha ūbhiva ūbhima
Seconduvobhitha ūbhathuḥ ūbha
Thirduvobha ūbhatuḥ ūbhuḥ


Benedictive

ActiveSingularDualPlural
Firstubhyāsam ubhyāsva ubhyāsma
Secondubhyāḥ ubhyāstam ubhyāsta
Thirdubhyāt ubhyāstām ubhyāsuḥ

Participles

Past Passive Participle
umbhita m. n. umbhitā f.

Past Passive Participle
ubdha m. n. ubdhā f.

Past Active Participle
ubdhavat m. n. ubdhavatī f.

Past Active Participle
umbhitavat m. n. umbhitavatī f.

Present Active Participle
ubhnat m. n. ubhnatī f.

Present Passive Participle
ubhyamāna m. n. ubhyamānā f.

Future Active Participle
obhiṣyat m. n. obhiṣyantī f.

Future Active Participle
umbhiṣyat m. n. umbhiṣyantī f.

Future Passive Participle
umbhitavya m. n. umbhitavyā f.

Future Passive Participle
umbhya m. n. umbhyā f.

Future Passive Participle
umbhanīya m. n. umbhanīyā f.

Perfect Active Participle
ūbhivas m. n. ūbhuṣī f.

Indeclinable forms

Infinitive
umbhitum

Absolutive
umbhitvā

Absolutive
ubdhvā

Absolutive
-ubhya

Periphrastic Perfect
umbhām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria