Declension table of ?umbhitavya

Deva

NeuterSingularDualPlural
Nominativeumbhitavyam umbhitavye umbhitavyāni
Vocativeumbhitavya umbhitavye umbhitavyāni
Accusativeumbhitavyam umbhitavye umbhitavyāni
Instrumentalumbhitavyena umbhitavyābhyām umbhitavyaiḥ
Dativeumbhitavyāya umbhitavyābhyām umbhitavyebhyaḥ
Ablativeumbhitavyāt umbhitavyābhyām umbhitavyebhyaḥ
Genitiveumbhitavyasya umbhitavyayoḥ umbhitavyānām
Locativeumbhitavye umbhitavyayoḥ umbhitavyeṣu

Compound umbhitavya -

Adverb -umbhitavyam -umbhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria