Declension table of ?ubhyamāna

Deva

NeuterSingularDualPlural
Nominativeubhyamānam ubhyamāne ubhyamānāni
Vocativeubhyamāna ubhyamāne ubhyamānāni
Accusativeubhyamānam ubhyamāne ubhyamānāni
Instrumentalubhyamānena ubhyamānābhyām ubhyamānaiḥ
Dativeubhyamānāya ubhyamānābhyām ubhyamānebhyaḥ
Ablativeubhyamānāt ubhyamānābhyām ubhyamānebhyaḥ
Genitiveubhyamānasya ubhyamānayoḥ ubhyamānānām
Locativeubhyamāne ubhyamānayoḥ ubhyamāneṣu

Compound ubhyamāna -

Adverb -ubhyamānam -ubhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria