Declension table of ?umbhitavat

Deva

NeuterSingularDualPlural
Nominativeumbhitavat umbhitavantī umbhitavatī umbhitavanti
Vocativeumbhitavat umbhitavantī umbhitavatī umbhitavanti
Accusativeumbhitavat umbhitavantī umbhitavatī umbhitavanti
Instrumentalumbhitavatā umbhitavadbhyām umbhitavadbhiḥ
Dativeumbhitavate umbhitavadbhyām umbhitavadbhyaḥ
Ablativeumbhitavataḥ umbhitavadbhyām umbhitavadbhyaḥ
Genitiveumbhitavataḥ umbhitavatoḥ umbhitavatām
Locativeumbhitavati umbhitavatoḥ umbhitavatsu

Adverb -umbhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria