Declension table of ?ubdhavatī

Deva

FeminineSingularDualPlural
Nominativeubdhavatī ubdhavatyau ubdhavatyaḥ
Vocativeubdhavati ubdhavatyau ubdhavatyaḥ
Accusativeubdhavatīm ubdhavatyau ubdhavatīḥ
Instrumentalubdhavatyā ubdhavatībhyām ubdhavatībhiḥ
Dativeubdhavatyai ubdhavatībhyām ubdhavatībhyaḥ
Ablativeubdhavatyāḥ ubdhavatībhyām ubdhavatībhyaḥ
Genitiveubdhavatyāḥ ubdhavatyoḥ ubdhavatīnām
Locativeubdhavatyām ubdhavatyoḥ ubdhavatīṣu

Compound ubdhavati - ubdhavatī -

Adverb -ubdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria