Declension table of ?umbhitavya

Deva

MasculineSingularDualPlural
Nominativeumbhitavyaḥ umbhitavyau umbhitavyāḥ
Vocativeumbhitavya umbhitavyau umbhitavyāḥ
Accusativeumbhitavyam umbhitavyau umbhitavyān
Instrumentalumbhitavyena umbhitavyābhyām umbhitavyaiḥ umbhitavyebhiḥ
Dativeumbhitavyāya umbhitavyābhyām umbhitavyebhyaḥ
Ablativeumbhitavyāt umbhitavyābhyām umbhitavyebhyaḥ
Genitiveumbhitavyasya umbhitavyayoḥ umbhitavyānām
Locativeumbhitavye umbhitavyayoḥ umbhitavyeṣu

Compound umbhitavya -

Adverb -umbhitavyam -umbhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria