Declension table of ?obhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeobhiṣyantī obhiṣyantyau obhiṣyantyaḥ
Vocativeobhiṣyanti obhiṣyantyau obhiṣyantyaḥ
Accusativeobhiṣyantīm obhiṣyantyau obhiṣyantīḥ
Instrumentalobhiṣyantyā obhiṣyantībhyām obhiṣyantībhiḥ
Dativeobhiṣyantyai obhiṣyantībhyām obhiṣyantībhyaḥ
Ablativeobhiṣyantyāḥ obhiṣyantībhyām obhiṣyantībhyaḥ
Genitiveobhiṣyantyāḥ obhiṣyantyoḥ obhiṣyantīnām
Locativeobhiṣyantyām obhiṣyantyoḥ obhiṣyantīṣu

Compound obhiṣyanti - obhiṣyantī -

Adverb -obhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria