Declension table of ?ubdha

Deva

NeuterSingularDualPlural
Nominativeubdham ubdhe ubdhāni
Vocativeubdha ubdhe ubdhāni
Accusativeubdham ubdhe ubdhāni
Instrumentalubdhena ubdhābhyām ubdhaiḥ
Dativeubdhāya ubdhābhyām ubdhebhyaḥ
Ablativeubdhāt ubdhābhyām ubdhebhyaḥ
Genitiveubdhasya ubdhayoḥ ubdhānām
Locativeubdhe ubdhayoḥ ubdheṣu

Compound ubdha -

Adverb -ubdham -ubdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria