Declension table of ?umbhiṣyat

Deva

MasculineSingularDualPlural
Nominativeumbhiṣyan umbhiṣyantau umbhiṣyantaḥ
Vocativeumbhiṣyan umbhiṣyantau umbhiṣyantaḥ
Accusativeumbhiṣyantam umbhiṣyantau umbhiṣyataḥ
Instrumentalumbhiṣyatā umbhiṣyadbhyām umbhiṣyadbhiḥ
Dativeumbhiṣyate umbhiṣyadbhyām umbhiṣyadbhyaḥ
Ablativeumbhiṣyataḥ umbhiṣyadbhyām umbhiṣyadbhyaḥ
Genitiveumbhiṣyataḥ umbhiṣyatoḥ umbhiṣyatām
Locativeumbhiṣyati umbhiṣyatoḥ umbhiṣyatsu

Compound umbhiṣyat -

Adverb -umbhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria