Conjugation tables of ?ud

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstudāmi udāvaḥ udāmaḥ
Secondudasi udathaḥ udatha
Thirdudati udataḥ udanti


MiddleSingularDualPlural
Firstude udāvahe udāmahe
Secondudase udethe udadhve
Thirdudate udete udante


PassiveSingularDualPlural
Firstudye udyāvahe udyāmahe
Secondudyase udyethe udyadhve
Thirdudyate udyete udyante


Imperfect

ActiveSingularDualPlural
Firstaudam audāva audāma
Secondaudaḥ audatam audata
Thirdaudat audatām audan


MiddleSingularDualPlural
Firstaude audāvahi audāmahi
Secondaudathāḥ audethām audadhvam
Thirdaudata audetām audanta


PassiveSingularDualPlural
Firstaudye audyāvahi audyāmahi
Secondaudyathāḥ audyethām audyadhvam
Thirdaudyata audyetām audyanta


Optative

ActiveSingularDualPlural
Firstudeyam udeva udema
Secondudeḥ udetam udeta
Thirdudet udetām udeyuḥ


MiddleSingularDualPlural
Firstudeya udevahi udemahi
Secondudethāḥ udeyāthām udedhvam
Thirdudeta udeyātām uderan


PassiveSingularDualPlural
Firstudyeya udyevahi udyemahi
Secondudyethāḥ udyeyāthām udyedhvam
Thirdudyeta udyeyātām udyeran


Imperative

ActiveSingularDualPlural
Firstudāni udāva udāma
Seconduda udatam udata
Thirdudatu udatām udantu


MiddleSingularDualPlural
Firstudai udāvahai udāmahai
Secondudasva udethām udadhvam
Thirdudatām udetām udantām


PassiveSingularDualPlural
Firstudyai udyāvahai udyāmahai
Secondudyasva udyethām udyadhvam
Thirdudyatām udyetām udyantām


Future

ActiveSingularDualPlural
Firstodiṣyāmi odiṣyāvaḥ odiṣyāmaḥ
Secondodiṣyasi odiṣyathaḥ odiṣyatha
Thirdodiṣyati odiṣyataḥ odiṣyanti


MiddleSingularDualPlural
Firstodiṣye odiṣyāvahe odiṣyāmahe
Secondodiṣyase odiṣyethe odiṣyadhve
Thirdodiṣyate odiṣyete odiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstoditāsmi oditāsvaḥ oditāsmaḥ
Secondoditāsi oditāsthaḥ oditāstha
Thirdoditā oditārau oditāraḥ


Perfect

ActiveSingularDualPlural
Firstuvoda ūdiva ūdima
Seconduvoditha ūdathuḥ ūda
Thirduvoda ūdatuḥ ūduḥ


MiddleSingularDualPlural
Firstūde ūdivahe ūdimahe
Secondūdiṣe ūdāthe ūdidhve
Thirdūde ūdāte ūdire


Benedictive

ActiveSingularDualPlural
Firstudyāsam udyāsva udyāsma
Secondudyāḥ udyāstam udyāsta
Thirdudyāt udyāstām udyāsuḥ

Participles

Past Passive Participle
utta m. n. uttā f.

Past Active Participle
uttavat m. n. uttavatī f.

Present Active Participle
udat m. n. udantī f.

Present Middle Participle
udamāna m. n. udamānā f.

Present Passive Participle
udyamāna m. n. udyamānā f.

Future Active Participle
odiṣyat m. n. odiṣyantī f.

Future Middle Participle
odiṣyamāṇa m. n. odiṣyamāṇā f.

Future Passive Participle
oditavya m. n. oditavyā f.

Future Passive Participle
odya m. n. odyā f.

Future Passive Participle
odanīya m. n. odanīyā f.

Perfect Active Participle
ūdivas m. n. ūduṣī f.

Perfect Middle Participle
ūdāna m. n. ūdānā f.

Indeclinable forms

Infinitive
oditum

Absolutive
uttvā

Absolutive
-udya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria