Declension table of ?oditavya

Deva

NeuterSingularDualPlural
Nominativeoditavyam oditavye oditavyāni
Vocativeoditavya oditavye oditavyāni
Accusativeoditavyam oditavye oditavyāni
Instrumentaloditavyena oditavyābhyām oditavyaiḥ
Dativeoditavyāya oditavyābhyām oditavyebhyaḥ
Ablativeoditavyāt oditavyābhyām oditavyebhyaḥ
Genitiveoditavyasya oditavyayoḥ oditavyānām
Locativeoditavye oditavyayoḥ oditavyeṣu

Compound oditavya -

Adverb -oditavyam -oditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria