Declension table of ?odiṣyat

Deva

NeuterSingularDualPlural
Nominativeodiṣyat odiṣyantī odiṣyatī odiṣyanti
Vocativeodiṣyat odiṣyantī odiṣyatī odiṣyanti
Accusativeodiṣyat odiṣyantī odiṣyatī odiṣyanti
Instrumentalodiṣyatā odiṣyadbhyām odiṣyadbhiḥ
Dativeodiṣyate odiṣyadbhyām odiṣyadbhyaḥ
Ablativeodiṣyataḥ odiṣyadbhyām odiṣyadbhyaḥ
Genitiveodiṣyataḥ odiṣyatoḥ odiṣyatām
Locativeodiṣyati odiṣyatoḥ odiṣyatsu

Adverb -odiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria