Declension table of ?udantī

Deva

FeminineSingularDualPlural
Nominativeudantī udantyau udantyaḥ
Vocativeudanti udantyau udantyaḥ
Accusativeudantīm udantyau udantīḥ
Instrumentaludantyā udantībhyām udantībhiḥ
Dativeudantyai udantībhyām udantībhyaḥ
Ablativeudantyāḥ udantībhyām udantībhyaḥ
Genitiveudantyāḥ udantyoḥ udantīnām
Locativeudantyām udantyoḥ udantīṣu

Compound udanti - udantī -

Adverb -udanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria