Declension table of ?oditavyā

Deva

FeminineSingularDualPlural
Nominativeoditavyā oditavye oditavyāḥ
Vocativeoditavye oditavye oditavyāḥ
Accusativeoditavyām oditavye oditavyāḥ
Instrumentaloditavyayā oditavyābhyām oditavyābhiḥ
Dativeoditavyāyai oditavyābhyām oditavyābhyaḥ
Ablativeoditavyāyāḥ oditavyābhyām oditavyābhyaḥ
Genitiveoditavyāyāḥ oditavyayoḥ oditavyānām
Locativeoditavyāyām oditavyayoḥ oditavyāsu

Adverb -oditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria