Declension table of ?udamāna

Deva

NeuterSingularDualPlural
Nominativeudamānam udamāne udamānāni
Vocativeudamāna udamāne udamānāni
Accusativeudamānam udamāne udamānāni
Instrumentaludamānena udamānābhyām udamānaiḥ
Dativeudamānāya udamānābhyām udamānebhyaḥ
Ablativeudamānāt udamānābhyām udamānebhyaḥ
Genitiveudamānasya udamānayoḥ udamānānām
Locativeudamāne udamānayoḥ udamāneṣu

Compound udamāna -

Adverb -udamānam -udamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria