Declension table of ?odiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeodiṣyamāṇaḥ odiṣyamāṇau odiṣyamāṇāḥ
Vocativeodiṣyamāṇa odiṣyamāṇau odiṣyamāṇāḥ
Accusativeodiṣyamāṇam odiṣyamāṇau odiṣyamāṇān
Instrumentalodiṣyamāṇena odiṣyamāṇābhyām odiṣyamāṇaiḥ odiṣyamāṇebhiḥ
Dativeodiṣyamāṇāya odiṣyamāṇābhyām odiṣyamāṇebhyaḥ
Ablativeodiṣyamāṇāt odiṣyamāṇābhyām odiṣyamāṇebhyaḥ
Genitiveodiṣyamāṇasya odiṣyamāṇayoḥ odiṣyamāṇānām
Locativeodiṣyamāṇe odiṣyamāṇayoḥ odiṣyamāṇeṣu

Compound odiṣyamāṇa -

Adverb -odiṣyamāṇam -odiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria