Declension table of ?odiṣyantī

Deva

FeminineSingularDualPlural
Nominativeodiṣyantī odiṣyantyau odiṣyantyaḥ
Vocativeodiṣyanti odiṣyantyau odiṣyantyaḥ
Accusativeodiṣyantīm odiṣyantyau odiṣyantīḥ
Instrumentalodiṣyantyā odiṣyantībhyām odiṣyantībhiḥ
Dativeodiṣyantyai odiṣyantībhyām odiṣyantībhyaḥ
Ablativeodiṣyantyāḥ odiṣyantībhyām odiṣyantībhyaḥ
Genitiveodiṣyantyāḥ odiṣyantyoḥ odiṣyantīnām
Locativeodiṣyantyām odiṣyantyoḥ odiṣyantīṣu

Compound odiṣyanti - odiṣyantī -

Adverb -odiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria