Declension table of ?odiṣyat

Deva

MasculineSingularDualPlural
Nominativeodiṣyan odiṣyantau odiṣyantaḥ
Vocativeodiṣyan odiṣyantau odiṣyantaḥ
Accusativeodiṣyantam odiṣyantau odiṣyataḥ
Instrumentalodiṣyatā odiṣyadbhyām odiṣyadbhiḥ
Dativeodiṣyate odiṣyadbhyām odiṣyadbhyaḥ
Ablativeodiṣyataḥ odiṣyadbhyām odiṣyadbhyaḥ
Genitiveodiṣyataḥ odiṣyatoḥ odiṣyatām
Locativeodiṣyati odiṣyatoḥ odiṣyatsu

Compound odiṣyat -

Adverb -odiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria