तिङन्तावली ?उद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउदति उदतः उदन्ति
मध्यमउदसि उदथः उदथ
उत्तमउदामि उदावः उदामः


आत्मनेपदेएकद्विबहु
प्रथमउदते उदेते उदन्ते
मध्यमउदसे उदेथे उदध्वे
उत्तमउदे उदावहे उदामहे


कर्मणिएकद्विबहु
प्रथमउद्यते उद्येते उद्यन्ते
मध्यमउद्यसे उद्येथे उद्यध्वे
उत्तमउद्ये उद्यावहे उद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔदत् औदताम् औदन्
मध्यमऔदः औदतम् औदत
उत्तमऔदम् औदाव औदाम


आत्मनेपदेएकद्विबहु
प्रथमऔदत औदेताम् औदन्त
मध्यमऔदथाः औदेथाम् औदध्वम्
उत्तमऔदे औदावहि औदामहि


कर्मणिएकद्विबहु
प्रथमऔद्यत औद्येताम् औद्यन्त
मध्यमऔद्यथाः औद्येथाम् औद्यध्वम्
उत्तमऔद्ये औद्यावहि औद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउदेत् उदेताम् उदेयुः
मध्यमउदेः उदेतम् उदेत
उत्तमउदेयम् उदेव उदेम


आत्मनेपदेएकद्विबहु
प्रथमउदेत उदेयाताम् उदेरन्
मध्यमउदेथाः उदेयाथाम् उदेध्वम्
उत्तमउदेय उदेवहि उदेमहि


कर्मणिएकद्विबहु
प्रथमउद्येत उद्येयाताम् उद्येरन्
मध्यमउद्येथाः उद्येयाथाम् उद्येध्वम्
उत्तमउद्येय उद्येवहि उद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमउदतु उदताम् उदन्तु
मध्यमउद उदतम् उदत
उत्तमउदानि उदाव उदाम


आत्मनेपदेएकद्विबहु
प्रथमउदताम् उदेताम् उदन्ताम्
मध्यमउदस्व उदेथाम् उदध्वम्
उत्तमउदै उदावहै उदामहै


कर्मणिएकद्विबहु
प्रथमउद्यताम् उद्येताम् उद्यन्ताम्
मध्यमउद्यस्व उद्येथाम् उद्यध्वम्
उत्तमउद्यै उद्यावहै उद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमओदिष्यति ओदिष्यतः ओदिष्यन्ति
मध्यमओदिष्यसि ओदिष्यथः ओदिष्यथ
उत्तमओदिष्यामि ओदिष्यावः ओदिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमओदिष्यते ओदिष्येते ओदिष्यन्ते
मध्यमओदिष्यसे ओदिष्येथे ओदिष्यध्वे
उत्तमओदिष्ये ओदिष्यावहे ओदिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमओदिता ओदितारौ ओदितारः
मध्यमओदितासि ओदितास्थः ओदितास्थ
उत्तमओदितास्मि ओदितास्वः ओदितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवोद ऊदतुः ऊदुः
मध्यमउवोदिथ ऊदथुः ऊद
उत्तमउवोद ऊदिव ऊदिम


आत्मनेपदेएकद्विबहु
प्रथमऊदे ऊदाते ऊदिरे
मध्यमऊदिषे ऊदाथे ऊदिध्वे
उत्तमऊदे ऊदिवहे ऊदिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउद्यात् उद्यास्ताम् उद्यासुः
मध्यमउद्याः उद्यास्तम् उद्यास्त
उत्तमउद्यासम् उद्यास्व उद्यास्म

कृदन्त

क्त
उत्त m. n. उत्ता f.

क्तवतु
उत्तवत् m. n. उत्तवती f.

शतृ
उदत् m. n. उदन्ती f.

शानच्
उदमान m. n. उदमाना f.

शानच् कर्मणि
उद्यमान m. n. उद्यमाना f.

लुडादेश पर
ओदिष्यत् m. n. ओदिष्यन्ती f.

लुडादेश आत्म
ओदिष्यमाण m. n. ओदिष्यमाणा f.

तव्य
ओदितव्य m. n. ओदितव्या f.

यत्
ओद्य m. n. ओद्या f.

अनीयर्
ओदनीय m. n. ओदनीया f.

लिडादेश पर
ऊदिवस् m. n. ऊदुषी f.

लिडादेश आत्म
ऊदान m. n. ऊदाना f.

अव्यय

तुमुन्
ओदितुम्

क्त्वा
उत्त्वा

ल्यप्
॰उद्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria