Conjugation tables of ?tuj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttujāmi tujāvaḥ tujāmaḥ
Secondtujasi tujathaḥ tujatha
Thirdtujati tujataḥ tujanti


MiddleSingularDualPlural
Firsttuje tujāvahe tujāmahe
Secondtujase tujethe tujadhve
Thirdtujate tujete tujante


PassiveSingularDualPlural
Firsttujye tujyāvahe tujyāmahe
Secondtujyase tujyethe tujyadhve
Thirdtujyate tujyete tujyante


Imperfect

ActiveSingularDualPlural
Firstatujam atujāva atujāma
Secondatujaḥ atujatam atujata
Thirdatujat atujatām atujan


MiddleSingularDualPlural
Firstatuje atujāvahi atujāmahi
Secondatujathāḥ atujethām atujadhvam
Thirdatujata atujetām atujanta


PassiveSingularDualPlural
Firstatujye atujyāvahi atujyāmahi
Secondatujyathāḥ atujyethām atujyadhvam
Thirdatujyata atujyetām atujyanta


Optative

ActiveSingularDualPlural
Firsttujeyam tujeva tujema
Secondtujeḥ tujetam tujeta
Thirdtujet tujetām tujeyuḥ


MiddleSingularDualPlural
Firsttujeya tujevahi tujemahi
Secondtujethāḥ tujeyāthām tujedhvam
Thirdtujeta tujeyātām tujeran


PassiveSingularDualPlural
Firsttujyeya tujyevahi tujyemahi
Secondtujyethāḥ tujyeyāthām tujyedhvam
Thirdtujyeta tujyeyātām tujyeran


Imperative

ActiveSingularDualPlural
Firsttujāni tujāva tujāma
Secondtuja tujatam tujata
Thirdtujatu tujatām tujantu


MiddleSingularDualPlural
Firsttujai tujāvahai tujāmahai
Secondtujasva tujethām tujadhvam
Thirdtujatām tujetām tujantām


PassiveSingularDualPlural
Firsttujyai tujyāvahai tujyāmahai
Secondtujyasva tujyethām tujyadhvam
Thirdtujyatām tujyetām tujyantām


Future

ActiveSingularDualPlural
Firsttojiṣyāmi tojiṣyāvaḥ tojiṣyāmaḥ
Secondtojiṣyasi tojiṣyathaḥ tojiṣyatha
Thirdtojiṣyati tojiṣyataḥ tojiṣyanti


MiddleSingularDualPlural
Firsttojiṣye tojiṣyāvahe tojiṣyāmahe
Secondtojiṣyase tojiṣyethe tojiṣyadhve
Thirdtojiṣyate tojiṣyete tojiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttojitāsmi tojitāsvaḥ tojitāsmaḥ
Secondtojitāsi tojitāsthaḥ tojitāstha
Thirdtojitā tojitārau tojitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutoja tutujiva tutujima
Secondtutojitha tutujathuḥ tutuja
Thirdtutoja tutujatuḥ tutujuḥ


MiddleSingularDualPlural
Firsttutuje tutujivahe tutujimahe
Secondtutujiṣe tutujāthe tutujidhve
Thirdtutuje tutujāte tutujire


Benedictive

ActiveSingularDualPlural
Firsttujyāsam tujyāsva tujyāsma
Secondtujyāḥ tujyāstam tujyāsta
Thirdtujyāt tujyāstām tujyāsuḥ

Participles

Past Passive Participle
tukta m. n. tuktā f.

Past Active Participle
tuktavat m. n. tuktavatī f.

Present Active Participle
tujat m. n. tujantī f.

Present Middle Participle
tujamāna m. n. tujamānā f.

Present Passive Participle
tujyamāna m. n. tujyamānā f.

Future Active Participle
tojiṣyat m. n. tojiṣyantī f.

Future Middle Participle
tojiṣyamāṇa m. n. tojiṣyamāṇā f.

Future Passive Participle
tojitavya m. n. tojitavyā f.

Future Passive Participle
togya m. n. togyā f.

Future Passive Participle
tojanīya m. n. tojanīyā f.

Perfect Active Participle
tutujvas m. n. tutujuṣī f.

Perfect Middle Participle
tutujāna m. n. tutujānā f.

Indeclinable forms

Infinitive
tojitum

Absolutive
tuktvā

Absolutive
-tujya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria