Declension table of ?tojitavyā

Deva

FeminineSingularDualPlural
Nominativetojitavyā tojitavye tojitavyāḥ
Vocativetojitavye tojitavye tojitavyāḥ
Accusativetojitavyām tojitavye tojitavyāḥ
Instrumentaltojitavyayā tojitavyābhyām tojitavyābhiḥ
Dativetojitavyāyai tojitavyābhyām tojitavyābhyaḥ
Ablativetojitavyāyāḥ tojitavyābhyām tojitavyābhyaḥ
Genitivetojitavyāyāḥ tojitavyayoḥ tojitavyānām
Locativetojitavyāyām tojitavyayoḥ tojitavyāsu

Adverb -tojitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria