Declension table of ?tuktavat

Deva

MasculineSingularDualPlural
Nominativetuktavān tuktavantau tuktavantaḥ
Vocativetuktavan tuktavantau tuktavantaḥ
Accusativetuktavantam tuktavantau tuktavataḥ
Instrumentaltuktavatā tuktavadbhyām tuktavadbhiḥ
Dativetuktavate tuktavadbhyām tuktavadbhyaḥ
Ablativetuktavataḥ tuktavadbhyām tuktavadbhyaḥ
Genitivetuktavataḥ tuktavatoḥ tuktavatām
Locativetuktavati tuktavatoḥ tuktavatsu

Compound tuktavat -

Adverb -tuktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria