Declension table of ?tuktavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tuktavān | tuktavantau | tuktavantaḥ |
Vocative | tuktavan | tuktavantau | tuktavantaḥ |
Accusative | tuktavantam | tuktavantau | tuktavataḥ |
Instrumental | tuktavatā | tuktavadbhyām | tuktavadbhiḥ |
Dative | tuktavate | tuktavadbhyām | tuktavadbhyaḥ |
Ablative | tuktavataḥ | tuktavadbhyām | tuktavadbhyaḥ |
Genitive | tuktavataḥ | tuktavatoḥ | tuktavatām |
Locative | tuktavati | tuktavatoḥ | tuktavatsu |