Declension table of ?tojitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tojitavyam | tojitavye | tojitavyāni |
Vocative | tojitavya | tojitavye | tojitavyāni |
Accusative | tojitavyam | tojitavye | tojitavyāni |
Instrumental | tojitavyena | tojitavyābhyām | tojitavyaiḥ |
Dative | tojitavyāya | tojitavyābhyām | tojitavyebhyaḥ |
Ablative | tojitavyāt | tojitavyābhyām | tojitavyebhyaḥ |
Genitive | tojitavyasya | tojitavyayoḥ | tojitavyānām |
Locative | tojitavye | tojitavyayoḥ | tojitavyeṣu |