तिङन्तावली ?तुज्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुजति
तुजतः
तुजन्ति
मध्यम
तुजसि
तुजथः
तुजथ
उत्तम
तुजामि
तुजावः
तुजामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुजते
तुजेते
तुजन्ते
मध्यम
तुजसे
तुजेथे
तुजध्वे
उत्तम
तुजे
तुजावहे
तुजामहे
कर्मणि
एक
द्वि
बहु
प्रथम
तुज्यते
तुज्येते
तुज्यन्ते
मध्यम
तुज्यसे
तुज्येथे
तुज्यध्वे
उत्तम
तुज्ये
तुज्यावहे
तुज्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अतुजत्
अतुजताम्
अतुजन्
मध्यम
अतुजः
अतुजतम्
अतुजत
उत्तम
अतुजम्
अतुजाव
अतुजाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अतुजत
अतुजेताम्
अतुजन्त
मध्यम
अतुजथाः
अतुजेथाम्
अतुजध्वम्
उत्तम
अतुजे
अतुजावहि
अतुजामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अतुज्यत
अतुज्येताम्
अतुज्यन्त
मध्यम
अतुज्यथाः
अतुज्येथाम्
अतुज्यध्वम्
उत्तम
अतुज्ये
अतुज्यावहि
अतुज्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुजेत्
तुजेताम्
तुजेयुः
मध्यम
तुजेः
तुजेतम्
तुजेत
उत्तम
तुजेयम्
तुजेव
तुजेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुजेत
तुजेयाताम्
तुजेरन्
मध्यम
तुजेथाः
तुजेयाथाम्
तुजेध्वम्
उत्तम
तुजेय
तुजेवहि
तुजेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
तुज्येत
तुज्येयाताम्
तुज्येरन्
मध्यम
तुज्येथाः
तुज्येयाथाम्
तुज्येध्वम्
उत्तम
तुज्येय
तुज्येवहि
तुज्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुजतु
तुजताम्
तुजन्तु
मध्यम
तुज
तुजतम्
तुजत
उत्तम
तुजानि
तुजाव
तुजाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुजताम्
तुजेताम्
तुजन्ताम्
मध्यम
तुजस्व
तुजेथाम्
तुजध्वम्
उत्तम
तुजै
तुजावहै
तुजामहै
कर्मणि
एक
द्वि
बहु
प्रथम
तुज्यताम्
तुज्येताम्
तुज्यन्ताम्
मध्यम
तुज्यस्व
तुज्येथाम्
तुज्यध्वम्
उत्तम
तुज्यै
तुज्यावहै
तुज्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तोजिष्यति
तोजिष्यतः
तोजिष्यन्ति
मध्यम
तोजिष्यसि
तोजिष्यथः
तोजिष्यथ
उत्तम
तोजिष्यामि
तोजिष्यावः
तोजिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तोजिष्यते
तोजिष्येते
तोजिष्यन्ते
मध्यम
तोजिष्यसे
तोजिष्येथे
तोजिष्यध्वे
उत्तम
तोजिष्ये
तोजिष्यावहे
तोजिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तोजिता
तोजितारौ
तोजितारः
मध्यम
तोजितासि
तोजितास्थः
तोजितास्थ
उत्तम
तोजितास्मि
तोजितास्वः
तोजितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुतोज
तुतुजतुः
तुतुजुः
मध्यम
तुतोजिथ
तुतुजथुः
तुतुज
उत्तम
तुतोज
तुतुजिव
तुतुजिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुतुजे
तुतुजाते
तुतुजिरे
मध्यम
तुतुजिषे
तुतुजाथे
तुतुजिध्वे
उत्तम
तुतुजे
तुतुजिवहे
तुतुजिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुज्यात्
तुज्यास्ताम्
तुज्यासुः
मध्यम
तुज्याः
तुज्यास्तम्
तुज्यास्त
उत्तम
तुज्यासम्
तुज्यास्व
तुज्यास्म
कृदन्त
क्त
तुक्त
m.
n.
तुक्ता
f.
क्तवतु
तुक्तवत्
m.
n.
तुक्तवती
f.
शतृ
तुजत्
m.
n.
तुजन्ती
f.
शानच्
तुजमान
m.
n.
तुजमाना
f.
शानच् कर्मणि
तुज्यमान
m.
n.
तुज्यमाना
f.
लुडादेश पर
तोजिष्यत्
m.
n.
तोजिष्यन्ती
f.
लुडादेश आत्म
तोजिष्यमाण
m.
n.
तोजिष्यमाणा
f.
तव्य
तोजितव्य
m.
n.
तोजितव्या
f.
यत्
तोग्य
m.
n.
तोग्या
f.
अनीयर्
तोजनीय
m.
n.
तोजनीया
f.
लिडादेश पर
तुतुज्वस्
m.
n.
तुतुजुषी
f.
लिडादेश आत्म
तुतुजान
m.
n.
तुतुजाना
f.
अव्यय
तुमुन्
तोजितुम्
क्त्वा
तुक्त्वा
ल्यप्
॰तुज्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024