Declension table of ?tutujvas

Deva

MasculineSingularDualPlural
Nominativetutujvān tutujvāṃsau tutujvāṃsaḥ
Vocativetutujvan tutujvāṃsau tutujvāṃsaḥ
Accusativetutujvāṃsam tutujvāṃsau tutujuṣaḥ
Instrumentaltutujuṣā tutujvadbhyām tutujvadbhiḥ
Dativetutujuṣe tutujvadbhyām tutujvadbhyaḥ
Ablativetutujuṣaḥ tutujvadbhyām tutujvadbhyaḥ
Genitivetutujuṣaḥ tutujuṣoḥ tutujuṣām
Locativetutujuṣi tutujuṣoḥ tutujvatsu

Compound tutujvat -

Adverb -tutujvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria