Declension table of ?tojiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetojiṣyamāṇam tojiṣyamāṇe tojiṣyamāṇāni
Vocativetojiṣyamāṇa tojiṣyamāṇe tojiṣyamāṇāni
Accusativetojiṣyamāṇam tojiṣyamāṇe tojiṣyamāṇāni
Instrumentaltojiṣyamāṇena tojiṣyamāṇābhyām tojiṣyamāṇaiḥ
Dativetojiṣyamāṇāya tojiṣyamāṇābhyām tojiṣyamāṇebhyaḥ
Ablativetojiṣyamāṇāt tojiṣyamāṇābhyām tojiṣyamāṇebhyaḥ
Genitivetojiṣyamāṇasya tojiṣyamāṇayoḥ tojiṣyamāṇānām
Locativetojiṣyamāṇe tojiṣyamāṇayoḥ tojiṣyamāṇeṣu

Compound tojiṣyamāṇa -

Adverb -tojiṣyamāṇam -tojiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria