Declension table of ?tujantī

Deva

FeminineSingularDualPlural
Nominativetujantī tujantyau tujantyaḥ
Vocativetujanti tujantyau tujantyaḥ
Accusativetujantīm tujantyau tujantīḥ
Instrumentaltujantyā tujantībhyām tujantībhiḥ
Dativetujantyai tujantībhyām tujantībhyaḥ
Ablativetujantyāḥ tujantībhyām tujantībhyaḥ
Genitivetujantyāḥ tujantyoḥ tujantīnām
Locativetujantyām tujantyoḥ tujantīṣu

Compound tujanti - tujantī -

Adverb -tujanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria