Declension table of ?tojiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tojiṣyat | tojiṣyantī tojiṣyatī | tojiṣyanti |
Vocative | tojiṣyat | tojiṣyantī tojiṣyatī | tojiṣyanti |
Accusative | tojiṣyat | tojiṣyantī tojiṣyatī | tojiṣyanti |
Instrumental | tojiṣyatā | tojiṣyadbhyām | tojiṣyadbhiḥ |
Dative | tojiṣyate | tojiṣyadbhyām | tojiṣyadbhyaḥ |
Ablative | tojiṣyataḥ | tojiṣyadbhyām | tojiṣyadbhyaḥ |
Genitive | tojiṣyataḥ | tojiṣyatoḥ | tojiṣyatām |
Locative | tojiṣyati | tojiṣyatoḥ | tojiṣyatsu |