Declension table of ?tuktavatī

Deva

FeminineSingularDualPlural
Nominativetuktavatī tuktavatyau tuktavatyaḥ
Vocativetuktavati tuktavatyau tuktavatyaḥ
Accusativetuktavatīm tuktavatyau tuktavatīḥ
Instrumentaltuktavatyā tuktavatībhyām tuktavatībhiḥ
Dativetuktavatyai tuktavatībhyām tuktavatībhyaḥ
Ablativetuktavatyāḥ tuktavatībhyām tuktavatībhyaḥ
Genitivetuktavatyāḥ tuktavatyoḥ tuktavatīnām
Locativetuktavatyām tuktavatyoḥ tuktavatīṣu

Compound tuktavati - tuktavatī -

Adverb -tuktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria