Conjugation tables of ?svṛ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsvarāmi svarāvaḥ svarāmaḥ
Secondsvarasi svarathaḥ svaratha
Thirdsvarati svarataḥ svaranti


MiddleSingularDualPlural
Firstsvare svarāvahe svarāmahe
Secondsvarase svarethe svaradhve
Thirdsvarate svarete svarante


PassiveSingularDualPlural
Firstsvarye svaryāvahe svaryāmahe
Secondsvaryase svaryethe svaryadhve
Thirdsvaryate svaryete svaryante


Imperfect

ActiveSingularDualPlural
Firstasvaram asvarāva asvarāma
Secondasvaraḥ asvaratam asvarata
Thirdasvarat asvaratām asvaran


MiddleSingularDualPlural
Firstasvare asvarāvahi asvarāmahi
Secondasvarathāḥ asvarethām asvaradhvam
Thirdasvarata asvaretām asvaranta


PassiveSingularDualPlural
Firstasvarye asvaryāvahi asvaryāmahi
Secondasvaryathāḥ asvaryethām asvaryadhvam
Thirdasvaryata asvaryetām asvaryanta


Optative

ActiveSingularDualPlural
Firstsvareyam svareva svarema
Secondsvareḥ svaretam svareta
Thirdsvaret svaretām svareyuḥ


MiddleSingularDualPlural
Firstsvareya svarevahi svaremahi
Secondsvarethāḥ svareyāthām svaredhvam
Thirdsvareta svareyātām svareran


PassiveSingularDualPlural
Firstsvaryeya svaryevahi svaryemahi
Secondsvaryethāḥ svaryeyāthām svaryedhvam
Thirdsvaryeta svaryeyātām svaryeran


Imperative

ActiveSingularDualPlural
Firstsvarāṇi svarāva svarāma
Secondsvara svaratam svarata
Thirdsvaratu svaratām svarantu


MiddleSingularDualPlural
Firstsvarai svarāvahai svarāmahai
Secondsvarasva svarethām svaradhvam
Thirdsvaratām svaretām svarantām


PassiveSingularDualPlural
Firstsvaryai svaryāvahai svaryāmahai
Secondsvaryasva svaryethām svaryadhvam
Thirdsvaryatām svaryetām svaryantām


Future

ActiveSingularDualPlural
Firstsvariṣyāmi svariṣyāvaḥ svariṣyāmaḥ
Secondsvariṣyasi svariṣyathaḥ svariṣyatha
Thirdsvariṣyati svariṣyataḥ svariṣyanti


MiddleSingularDualPlural
Firstsvariṣye svariṣyāvahe svariṣyāmahe
Secondsvariṣyase svariṣyethe svariṣyadhve
Thirdsvariṣyate svariṣyete svariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsvartāsmi svartāsvaḥ svartāsmaḥ
Secondsvartāsi svartāsthaḥ svartāstha
Thirdsvartā svartārau svartāraḥ


Perfect

ActiveSingularDualPlural
Firstsasvāra sasvara sasvariva sasvarima
Secondsasvaritha sasvarathuḥ sasvara
Thirdsasvāra sasvaratuḥ sasvaruḥ


MiddleSingularDualPlural
Firstsasvare sasvarivahe sasvarimahe
Secondsasvariṣe sasvarāthe sasvaridhve
Thirdsasvare sasvarāte sasvarire


Benedictive

ActiveSingularDualPlural
Firstsvaryāsam svaryāsva svaryāsma
Secondsvaryāḥ svaryāstam svaryāsta
Thirdsvaryāt svaryāstām svaryāsuḥ

Participles

Past Passive Participle
svarta m. n. svartā f.

Past Active Participle
svartavat m. n. svartavatī f.

Present Active Participle
svarat m. n. svarantī f.

Present Middle Participle
svaramāṇa m. n. svaramāṇā f.

Present Passive Participle
svaryamāṇa m. n. svaryamāṇā f.

Future Active Participle
svariṣyat m. n. svariṣyantī f.

Future Middle Participle
svariṣyamāṇa m. n. svariṣyamāṇā f.

Future Passive Participle
svartavya m. n. svartavyā f.

Future Passive Participle
svārya m. n. svāryā f.

Future Passive Participle
svaraṇīya m. n. svaraṇīyā f.

Perfect Active Participle
sasvarvas m. n. sasvaruṣī f.

Perfect Middle Participle
sasvarāṇa m. n. sasvarāṇā f.

Indeclinable forms

Infinitive
svartum

Absolutive
svartvā

Absolutive
-svartya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria