Declension table of ?svartavya

Deva

NeuterSingularDualPlural
Nominativesvartavyam svartavye svartavyāni
Vocativesvartavya svartavye svartavyāni
Accusativesvartavyam svartavye svartavyāni
Instrumentalsvartavyena svartavyābhyām svartavyaiḥ
Dativesvartavyāya svartavyābhyām svartavyebhyaḥ
Ablativesvartavyāt svartavyābhyām svartavyebhyaḥ
Genitivesvartavyasya svartavyayoḥ svartavyānām
Locativesvartavye svartavyayoḥ svartavyeṣu

Compound svartavya -

Adverb -svartavyam -svartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria