Declension table of ?svariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesvariṣyamāṇā svariṣyamāṇe svariṣyamāṇāḥ
Vocativesvariṣyamāṇe svariṣyamāṇe svariṣyamāṇāḥ
Accusativesvariṣyamāṇām svariṣyamāṇe svariṣyamāṇāḥ
Instrumentalsvariṣyamāṇayā svariṣyamāṇābhyām svariṣyamāṇābhiḥ
Dativesvariṣyamāṇāyai svariṣyamāṇābhyām svariṣyamāṇābhyaḥ
Ablativesvariṣyamāṇāyāḥ svariṣyamāṇābhyām svariṣyamāṇābhyaḥ
Genitivesvariṣyamāṇāyāḥ svariṣyamāṇayoḥ svariṣyamāṇānām
Locativesvariṣyamāṇāyām svariṣyamāṇayoḥ svariṣyamāṇāsu

Adverb -svariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria