Declension table of ?svariṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesvariṣyamāṇam svariṣyamāṇe svariṣyamāṇāni
Vocativesvariṣyamāṇa svariṣyamāṇe svariṣyamāṇāni
Accusativesvariṣyamāṇam svariṣyamāṇe svariṣyamāṇāni
Instrumentalsvariṣyamāṇena svariṣyamāṇābhyām svariṣyamāṇaiḥ
Dativesvariṣyamāṇāya svariṣyamāṇābhyām svariṣyamāṇebhyaḥ
Ablativesvariṣyamāṇāt svariṣyamāṇābhyām svariṣyamāṇebhyaḥ
Genitivesvariṣyamāṇasya svariṣyamāṇayoḥ svariṣyamāṇānām
Locativesvariṣyamāṇe svariṣyamāṇayoḥ svariṣyamāṇeṣu

Compound svariṣyamāṇa -

Adverb -svariṣyamāṇam -svariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria