तिङन्तावली ?स्वृ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्वरति स्वरतः स्वरन्ति
मध्यमस्वरसि स्वरथः स्वरथ
उत्तमस्वरामि स्वरावः स्वरामः


आत्मनेपदेएकद्विबहु
प्रथमस्वरते स्वरेते स्वरन्ते
मध्यमस्वरसे स्वरेथे स्वरध्वे
उत्तमस्वरे स्वरावहे स्वरामहे


कर्मणिएकद्विबहु
प्रथमस्वर्यते स्वर्येते स्वर्यन्ते
मध्यमस्वर्यसे स्वर्येथे स्वर्यध्वे
उत्तमस्वर्ये स्वर्यावहे स्वर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्वरत् अस्वरताम् अस्वरन्
मध्यमअस्वरः अस्वरतम् अस्वरत
उत्तमअस्वरम् अस्वराव अस्वराम


आत्मनेपदेएकद्विबहु
प्रथमअस्वरत अस्वरेताम् अस्वरन्त
मध्यमअस्वरथाः अस्वरेथाम् अस्वरध्वम्
उत्तमअस्वरे अस्वरावहि अस्वरामहि


कर्मणिएकद्विबहु
प्रथमअस्वर्यत अस्वर्येताम् अस्वर्यन्त
मध्यमअस्वर्यथाः अस्वर्येथाम् अस्वर्यध्वम्
उत्तमअस्वर्ये अस्वर्यावहि अस्वर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्वरेत् स्वरेताम् स्वरेयुः
मध्यमस्वरेः स्वरेतम् स्वरेत
उत्तमस्वरेयम् स्वरेव स्वरेम


आत्मनेपदेएकद्विबहु
प्रथमस्वरेत स्वरेयाताम् स्वरेरन्
मध्यमस्वरेथाः स्वरेयाथाम् स्वरेध्वम्
उत्तमस्वरेय स्वरेवहि स्वरेमहि


कर्मणिएकद्विबहु
प्रथमस्वर्येत स्वर्येयाताम् स्वर्येरन्
मध्यमस्वर्येथाः स्वर्येयाथाम् स्वर्येध्वम्
उत्तमस्वर्येय स्वर्येवहि स्वर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्वरतु स्वरताम् स्वरन्तु
मध्यमस्वर स्वरतम् स्वरत
उत्तमस्वराणि स्वराव स्वराम


आत्मनेपदेएकद्विबहु
प्रथमस्वरताम् स्वरेताम् स्वरन्ताम्
मध्यमस्वरस्व स्वरेथाम् स्वरध्वम्
उत्तमस्वरै स्वरावहै स्वरामहै


कर्मणिएकद्विबहु
प्रथमस्वर्यताम् स्वर्येताम् स्वर्यन्ताम्
मध्यमस्वर्यस्व स्वर्येथाम् स्वर्यध्वम्
उत्तमस्वर्यै स्वर्यावहै स्वर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्वरिष्यति स्वरिष्यतः स्वरिष्यन्ति
मध्यमस्वरिष्यसि स्वरिष्यथः स्वरिष्यथ
उत्तमस्वरिष्यामि स्वरिष्यावः स्वरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्वरिष्यते स्वरिष्येते स्वरिष्यन्ते
मध्यमस्वरिष्यसे स्वरिष्येथे स्वरिष्यध्वे
उत्तमस्वरिष्ये स्वरिष्यावहे स्वरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्वर्ता स्वर्तारौ स्वर्तारः
मध्यमस्वर्तासि स्वर्तास्थः स्वर्तास्थ
उत्तमस्वर्तास्मि स्वर्तास्वः स्वर्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसस्वार सस्वरतुः सस्वरुः
मध्यमसस्वरिथ सस्वरथुः सस्वर
उत्तमसस्वार सस्वर सस्वरिव सस्वरिम


आत्मनेपदेएकद्विबहु
प्रथमसस्वरे सस्वराते सस्वरिरे
मध्यमसस्वरिषे सस्वराथे सस्वरिध्वे
उत्तमसस्वरे सस्वरिवहे सस्वरिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्वर्यात् स्वर्यास्ताम् स्वर्यासुः
मध्यमस्वर्याः स्वर्यास्तम् स्वर्यास्त
उत्तमस्वर्यासम् स्वर्यास्व स्वर्यास्म

कृदन्त

क्त
स्वर्त m. n. स्वर्ता f.

क्तवतु
स्वर्तवत् m. n. स्वर्तवती f.

शतृ
स्वरत् m. n. स्वरन्ती f.

शानच्
स्वरमाण m. n. स्वरमाणा f.

शानच् कर्मणि
स्वर्यमाण m. n. स्वर्यमाणा f.

लुडादेश पर
स्वरिष्यत् m. n. स्वरिष्यन्ती f.

लुडादेश आत्म
स्वरिष्यमाण m. n. स्वरिष्यमाणा f.

तव्य
स्वर्तव्य m. n. स्वर्तव्या f.

यत्
स्वार्य m. n. स्वार्या f.

अनीयर्
स्वरणीय m. n. स्वरणीया f.

लिडादेश पर
सस्वर्वस् m. n. सस्वरुषी f.

लिडादेश आत्म
सस्वराण m. n. सस्वराणा f.

अव्यय

तुमुन्
स्वर्तुम्

क्त्वा
स्वर्त्वा

ल्यप्
॰स्वर्त्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria