Declension table of ?sasvarāṇa

Deva

NeuterSingularDualPlural
Nominativesasvarāṇam sasvarāṇe sasvarāṇāni
Vocativesasvarāṇa sasvarāṇe sasvarāṇāni
Accusativesasvarāṇam sasvarāṇe sasvarāṇāni
Instrumentalsasvarāṇena sasvarāṇābhyām sasvarāṇaiḥ
Dativesasvarāṇāya sasvarāṇābhyām sasvarāṇebhyaḥ
Ablativesasvarāṇāt sasvarāṇābhyām sasvarāṇebhyaḥ
Genitivesasvarāṇasya sasvarāṇayoḥ sasvarāṇānām
Locativesasvarāṇe sasvarāṇayoḥ sasvarāṇeṣu

Compound sasvarāṇa -

Adverb -sasvarāṇam -sasvarāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria