Declension table of ?svaramāṇa

Deva

NeuterSingularDualPlural
Nominativesvaramāṇam svaramāṇe svaramāṇāni
Vocativesvaramāṇa svaramāṇe svaramāṇāni
Accusativesvaramāṇam svaramāṇe svaramāṇāni
Instrumentalsvaramāṇena svaramāṇābhyām svaramāṇaiḥ
Dativesvaramāṇāya svaramāṇābhyām svaramāṇebhyaḥ
Ablativesvaramāṇāt svaramāṇābhyām svaramāṇebhyaḥ
Genitivesvaramāṇasya svaramāṇayoḥ svaramāṇānām
Locativesvaramāṇe svaramāṇayoḥ svaramāṇeṣu

Compound svaramāṇa -

Adverb -svaramāṇam -svaramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria